सुबन्तावली ?शतपाददी

Roma

स्त्रीएकद्विबहु
प्रथमाशतपाददी शतपादद्यौ शतपादद्यः
सम्बोधनम्शतपाददि शतपादद्यौ शतपादद्यः
द्वितीयाशतपाददीम् शतपादद्यौ शतपाददीः
तृतीयाशतपादद्या शतपाददीभ्याम् शतपाददीभिः
चतुर्थीशतपादद्यै शतपाददीभ्याम् शतपाददीभ्यः
पञ्चमीशतपादद्याः शतपाददीभ्याम् शतपाददीभ्यः
षष्ठीशतपादद्याः शतपादद्योः शतपाददीनाम्
सप्तमीशतपादद्याम् शतपादद्योः शतपाददीषु

समास शतपाददि शतपाददी

अव्यय ॰शतपाददि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria