Declension table of ?śādvalavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śādvalavatā | śādvalavate | śādvalavatāḥ |
Vocative | śādvalavate | śādvalavate | śādvalavatāḥ |
Accusative | śādvalavatām | śādvalavate | śādvalavatāḥ |
Instrumental | śādvalavatayā | śādvalavatābhyām | śādvalavatābhiḥ |
Dative | śādvalavatāyai | śādvalavatābhyām | śādvalavatābhyaḥ |
Ablative | śādvalavatāyāḥ | śādvalavatābhyām | śādvalavatābhyaḥ |
Genitive | śādvalavatāyāḥ | śādvalavatayoḥ | śādvalavatānām |
Locative | śādvalavatāyām | śādvalavatayoḥ | śādvalavatāsu |