सुबन्तावली ?शाद्वलवता

Roma

स्त्रीएकद्विबहु
प्रथमाशाद्वलवता शाद्वलवते शाद्वलवताः
सम्बोधनम्शाद्वलवते शाद्वलवते शाद्वलवताः
द्वितीयाशाद्वलवताम् शाद्वलवते शाद्वलवताः
तृतीयाशाद्वलवतया शाद्वलवताभ्याम् शाद्वलवताभिः
चतुर्थीशाद्वलवतायै शाद्वलवताभ्याम् शाद्वलवताभ्यः
पञ्चमीशाद्वलवतायाः शाद्वलवताभ्याम् शाद्वलवताभ्यः
षष्ठीशाद्वलवतायाः शाद्वलवतयोः शाद्वलवतानाम्
सप्तमीशाद्वलवतायाम् शाद्वलवतयोः शाद्वलवतासु

अव्यय ॰शाद्वलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria