Declension table of ?śṛṅgāravairāgyataraṅgiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṅgāravairāgyataraṅgiṇī | śṛṅgāravairāgyataraṅgiṇyau | śṛṅgāravairāgyataraṅgiṇyaḥ |
Vocative | śṛṅgāravairāgyataraṅgiṇi | śṛṅgāravairāgyataraṅgiṇyau | śṛṅgāravairāgyataraṅgiṇyaḥ |
Accusative | śṛṅgāravairāgyataraṅgiṇīm | śṛṅgāravairāgyataraṅgiṇyau | śṛṅgāravairāgyataraṅgiṇīḥ |
Instrumental | śṛṅgāravairāgyataraṅgiṇyā | śṛṅgāravairāgyataraṅgiṇībhyām | śṛṅgāravairāgyataraṅgiṇībhiḥ |
Dative | śṛṅgāravairāgyataraṅgiṇyai | śṛṅgāravairāgyataraṅgiṇībhyām | śṛṅgāravairāgyataraṅgiṇībhyaḥ |
Ablative | śṛṅgāravairāgyataraṅgiṇyāḥ | śṛṅgāravairāgyataraṅgiṇībhyām | śṛṅgāravairāgyataraṅgiṇībhyaḥ |
Genitive | śṛṅgāravairāgyataraṅgiṇyāḥ | śṛṅgāravairāgyataraṅgiṇyoḥ | śṛṅgāravairāgyataraṅgiṇīnām |
Locative | śṛṅgāravairāgyataraṅgiṇyām | śṛṅgāravairāgyataraṅgiṇyoḥ | śṛṅgāravairāgyataraṅgiṇīṣu |