सुबन्तावली ?शृङ्गारवैराग्यतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाशृङ्गारवैराग्यतरङ्गिणी शृङ्गारवैराग्यतरङ्गिण्यौ शृङ्गारवैराग्यतरङ्गिण्यः
सम्बोधनम्शृङ्गारवैराग्यतरङ्गिणि शृङ्गारवैराग्यतरङ्गिण्यौ शृङ्गारवैराग्यतरङ्गिण्यः
द्वितीयाशृङ्गारवैराग्यतरङ्गिणीम् शृङ्गारवैराग्यतरङ्गिण्यौ शृङ्गारवैराग्यतरङ्गिणीः
तृतीयाशृङ्गारवैराग्यतरङ्गिण्या शृङ्गारवैराग्यतरङ्गिणीभ्याम् शृङ्गारवैराग्यतरङ्गिणीभिः
चतुर्थीशृङ्गारवैराग्यतरङ्गिण्यै शृङ्गारवैराग्यतरङ्गिणीभ्याम् शृङ्गारवैराग्यतरङ्गिणीभ्यः
पञ्चमीशृङ्गारवैराग्यतरङ्गिण्याः शृङ्गारवैराग्यतरङ्गिणीभ्याम् शृङ्गारवैराग्यतरङ्गिणीभ्यः
षष्ठीशृङ्गारवैराग्यतरङ्गिण्याः शृङ्गारवैराग्यतरङ्गिण्योः शृङ्गारवैराग्यतरङ्गिणीनाम्
सप्तमीशृङ्गारवैराग्यतरङ्गिण्याम् शृङ्गारवैराग्यतरङ्गिण्योः शृङ्गारवैराग्यतरङ्गिणीषु

समास शृङ्गारवैराग्यतरङ्गिणि शृङ्गारवैराग्यतरङ्गिणी

अव्यय ॰शृङ्गारवैराग्यतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria