Declension table of ?vṛddhatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhatamā | vṛddhatame | vṛddhatamāḥ |
Vocative | vṛddhatame | vṛddhatame | vṛddhatamāḥ |
Accusative | vṛddhatamām | vṛddhatame | vṛddhatamāḥ |
Instrumental | vṛddhatamayā | vṛddhatamābhyām | vṛddhatamābhiḥ |
Dative | vṛddhatamāyai | vṛddhatamābhyām | vṛddhatamābhyaḥ |
Ablative | vṛddhatamāyāḥ | vṛddhatamābhyām | vṛddhatamābhyaḥ |
Genitive | vṛddhatamāyāḥ | vṛddhatamayoḥ | vṛddhatamānām |
Locative | vṛddhatamāyām | vṛddhatamayoḥ | vṛddhatamāsu |