Declension table of ?upasaṅkrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅkrāntā | upasaṅkrānte | upasaṅkrāntāḥ |
Vocative | upasaṅkrānte | upasaṅkrānte | upasaṅkrāntāḥ |
Accusative | upasaṅkrāntām | upasaṅkrānte | upasaṅkrāntāḥ |
Instrumental | upasaṅkrāntayā | upasaṅkrāntābhyām | upasaṅkrāntābhiḥ |
Dative | upasaṅkrāntāyai | upasaṅkrāntābhyām | upasaṅkrāntābhyaḥ |
Ablative | upasaṅkrāntāyāḥ | upasaṅkrāntābhyām | upasaṅkrāntābhyaḥ |
Genitive | upasaṅkrāntāyāḥ | upasaṅkrāntayoḥ | upasaṅkrāntānām |
Locative | upasaṅkrāntāyām | upasaṅkrāntayoḥ | upasaṅkrāntāsu |