Declension table of ?upācikīrṣu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upācikīrṣu_ā | upācikīrṣu_e | upācikīrṣu_āḥ |
Vocative | upācikīrṣu_e | upācikīrṣu_e | upācikīrṣu_āḥ |
Accusative | upācikīrṣu_ām | upācikīrṣu_e | upācikīrṣu_āḥ |
Instrumental | upācikīrṣu_ayā | upācikīrṣu_ābhyām | upācikīrṣu_ābhiḥ |
Dative | upācikīrṣu_āyai | upācikīrṣu_ābhyām | upācikīrṣu_ābhyaḥ |
Ablative | upācikīrṣu_āyāḥ | upācikīrṣu_ābhyām | upācikīrṣu_ābhyaḥ |
Genitive | upācikīrṣu_āyāḥ | upācikīrṣu_ayoḥ | upācikīrṣu_ānām |
Locative | upācikīrṣu_āyām | upācikīrṣu_ayoḥ | upācikīrṣu_āsu |