Declension table of ?triparikrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | triparikrāntā | triparikrānte | triparikrāntāḥ |
Vocative | triparikrānte | triparikrānte | triparikrāntāḥ |
Accusative | triparikrāntām | triparikrānte | triparikrāntāḥ |
Instrumental | triparikrāntayā | triparikrāntābhyām | triparikrāntābhiḥ |
Dative | triparikrāntāyai | triparikrāntābhyām | triparikrāntābhyaḥ |
Ablative | triparikrāntāyāḥ | triparikrāntābhyām | triparikrāntābhyaḥ |
Genitive | triparikrāntāyāḥ | triparikrāntayoḥ | triparikrāntānām |
Locative | triparikrāntāyām | triparikrāntayoḥ | triparikrāntāsu |