सुबन्तावली ?त्रिपरिक्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमात्रिपरिक्रान्ता त्रिपरिक्रान्ते त्रिपरिक्रान्ताः
सम्बोधनम्त्रिपरिक्रान्ते त्रिपरिक्रान्ते त्रिपरिक्रान्ताः
द्वितीयात्रिपरिक्रान्ताम् त्रिपरिक्रान्ते त्रिपरिक्रान्ताः
तृतीयात्रिपरिक्रान्तया त्रिपरिक्रान्ताभ्याम् त्रिपरिक्रान्ताभिः
चतुर्थीत्रिपरिक्रान्तायै त्रिपरिक्रान्ताभ्याम् त्रिपरिक्रान्ताभ्यः
पञ्चमीत्रिपरिक्रान्तायाः त्रिपरिक्रान्ताभ्याम् त्रिपरिक्रान्ताभ्यः
षष्ठीत्रिपरिक्रान्तायाः त्रिपरिक्रान्तयोः त्रिपरिक्रान्तानाम्
सप्तमीत्रिपरिक्रान्तायाम् त्रिपरिक्रान्तयोः त्रिपरिक्रान्तासु

अव्यय ॰त्रिपरिक्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria