Declension table of ?svarṇajīvantikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svarṇajīvantikā | svarṇajīvantike | svarṇajīvantikāḥ |
Vocative | svarṇajīvantike | svarṇajīvantike | svarṇajīvantikāḥ |
Accusative | svarṇajīvantikām | svarṇajīvantike | svarṇajīvantikāḥ |
Instrumental | svarṇajīvantikayā | svarṇajīvantikābhyām | svarṇajīvantikābhiḥ |
Dative | svarṇajīvantikāyai | svarṇajīvantikābhyām | svarṇajīvantikābhyaḥ |
Ablative | svarṇajīvantikāyāḥ | svarṇajīvantikābhyām | svarṇajīvantikābhyaḥ |
Genitive | svarṇajīvantikāyāḥ | svarṇajīvantikayoḥ | svarṇajīvantikānām |
Locative | svarṇajīvantikāyām | svarṇajīvantikayoḥ | svarṇajīvantikāsu |