Declension table of ?sūryātharvāṅgirasopaniṣadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryātharvāṅgirasopaniṣat | sūryātharvāṅgirasopaniṣadau | sūryātharvāṅgirasopaniṣadaḥ |
Vocative | sūryātharvāṅgirasopaniṣat | sūryātharvāṅgirasopaniṣadau | sūryātharvāṅgirasopaniṣadaḥ |
Accusative | sūryātharvāṅgirasopaniṣadam | sūryātharvāṅgirasopaniṣadau | sūryātharvāṅgirasopaniṣadaḥ |
Instrumental | sūryātharvāṅgirasopaniṣadā | sūryātharvāṅgirasopaniṣadbhyām | sūryātharvāṅgirasopaniṣadbhiḥ |
Dative | sūryātharvāṅgirasopaniṣade | sūryātharvāṅgirasopaniṣadbhyām | sūryātharvāṅgirasopaniṣadbhyaḥ |
Ablative | sūryātharvāṅgirasopaniṣadaḥ | sūryātharvāṅgirasopaniṣadbhyām | sūryātharvāṅgirasopaniṣadbhyaḥ |
Genitive | sūryātharvāṅgirasopaniṣadaḥ | sūryātharvāṅgirasopaniṣadoḥ | sūryātharvāṅgirasopaniṣadām |
Locative | sūryātharvāṅgirasopaniṣadi | sūryātharvāṅgirasopaniṣadoḥ | sūryātharvāṅgirasopaniṣatsu |