Declension table of ?sūryābhyuditāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryābhyuditā | sūryābhyudite | sūryābhyuditāḥ |
Vocative | sūryābhyudite | sūryābhyudite | sūryābhyuditāḥ |
Accusative | sūryābhyuditām | sūryābhyudite | sūryābhyuditāḥ |
Instrumental | sūryābhyuditayā | sūryābhyuditābhyām | sūryābhyuditābhiḥ |
Dative | sūryābhyuditāyai | sūryābhyuditābhyām | sūryābhyuditābhyaḥ |
Ablative | sūryābhyuditāyāḥ | sūryābhyuditābhyām | sūryābhyuditābhyaḥ |
Genitive | sūryābhyuditāyāḥ | sūryābhyuditayoḥ | sūryābhyuditānām |
Locative | sūryābhyuditāyām | sūryābhyuditayoḥ | sūryābhyuditāsu |