Declension table of ?supaptani

Deva

FeminineSingularDualPlural
Nominativesupaptaniḥ supaptanī supaptanayaḥ
Vocativesupaptane supaptanī supaptanayaḥ
Accusativesupaptanim supaptanī supaptanīḥ
Instrumentalsupaptanyā supaptanibhyām supaptanibhiḥ
Dativesupaptanyai supaptanaye supaptanibhyām supaptanibhyaḥ
Ablativesupaptanyāḥ supaptaneḥ supaptanibhyām supaptanibhyaḥ
Genitivesupaptanyāḥ supaptaneḥ supaptanyoḥ supaptanīnām
Locativesupaptanyām supaptanau supaptanyoḥ supaptaniṣu

Compound supaptani -

Adverb -supaptani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria