सुबन्तावली ?सुपप्तनि

Roma

स्त्रीएकद्विबहु
प्रथमासुपप्तनिः सुपप्तनी सुपप्तनयः
सम्बोधनम्सुपप्तने सुपप्तनी सुपप्तनयः
द्वितीयासुपप्तनिम् सुपप्तनी सुपप्तनीः
तृतीयासुपप्तन्या सुपप्तनिभ्याम् सुपप्तनिभिः
चतुर्थीसुपप्तन्यै सुपप्तनये सुपप्तनिभ्याम् सुपप्तनिभ्यः
पञ्चमीसुपप्तन्याः सुपप्तनेः सुपप्तनिभ्याम् सुपप्तनिभ्यः
षष्ठीसुपप्तन्याः सुपप्तनेः सुपप्तन्योः सुपप्तनीनाम्
सप्तमीसुपप्तन्याम् सुपप्तनौ सुपप्तन्योः सुपप्तनिषु

समास सुपप्तनि

अव्यय ॰सुपप्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria