Declension table of ?samāptapunarāttakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptapunarāttakā | samāptapunarāttake | samāptapunarāttakāḥ |
Vocative | samāptapunarāttake | samāptapunarāttake | samāptapunarāttakāḥ |
Accusative | samāptapunarāttakām | samāptapunarāttake | samāptapunarāttakāḥ |
Instrumental | samāptapunarāttakayā | samāptapunarāttakābhyām | samāptapunarāttakābhiḥ |
Dative | samāptapunarāttakāyai | samāptapunarāttakābhyām | samāptapunarāttakābhyaḥ |
Ablative | samāptapunarāttakāyāḥ | samāptapunarāttakābhyām | samāptapunarāttakābhyaḥ |
Genitive | samāptapunarāttakāyāḥ | samāptapunarāttakayoḥ | samāptapunarāttakānām |
Locative | samāptapunarāttakāyām | samāptapunarāttakayoḥ | samāptapunarāttakāsu |