Declension table of ?saktughaṭākhyāyikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saktughaṭākhyāyikā | saktughaṭākhyāyike | saktughaṭākhyāyikāḥ |
Vocative | saktughaṭākhyāyike | saktughaṭākhyāyike | saktughaṭākhyāyikāḥ |
Accusative | saktughaṭākhyāyikām | saktughaṭākhyāyike | saktughaṭākhyāyikāḥ |
Instrumental | saktughaṭākhyāyikayā | saktughaṭākhyāyikābhyām | saktughaṭākhyāyikābhiḥ |
Dative | saktughaṭākhyāyikāyai | saktughaṭākhyāyikābhyām | saktughaṭākhyāyikābhyaḥ |
Ablative | saktughaṭākhyāyikāyāḥ | saktughaṭākhyāyikābhyām | saktughaṭākhyāyikābhyaḥ |
Genitive | saktughaṭākhyāyikāyāḥ | saktughaṭākhyāyikayoḥ | saktughaṭākhyāyikānām |
Locative | saktughaṭākhyāyikāyām | saktughaṭākhyāyikayoḥ | saktughaṭākhyāyikāsu |