Declension table of ravisaṅkrāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ravisaṅkrāntiḥ | ravisaṅkrāntī | ravisaṅkrāntayaḥ |
Vocative | ravisaṅkrānte | ravisaṅkrāntī | ravisaṅkrāntayaḥ |
Accusative | ravisaṅkrāntim | ravisaṅkrāntī | ravisaṅkrāntīḥ |
Instrumental | ravisaṅkrāntyā | ravisaṅkrāntibhyām | ravisaṅkrāntibhiḥ |
Dative | ravisaṅkrāntyai ravisaṅkrāntaye | ravisaṅkrāntibhyām | ravisaṅkrāntibhyaḥ |
Ablative | ravisaṅkrāntyāḥ ravisaṅkrānteḥ | ravisaṅkrāntibhyām | ravisaṅkrāntibhyaḥ |
Genitive | ravisaṅkrāntyāḥ ravisaṅkrānteḥ | ravisaṅkrāntyoḥ | ravisaṅkrāntīnām |
Locative | ravisaṅkrāntyām ravisaṅkrāntau | ravisaṅkrāntyoḥ | ravisaṅkrāntiṣu |