सुबन्तावली रविसङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमारविसङ्क्रान्तिः रविसङ्क्रान्ती रविसङ्क्रान्तयः
सम्बोधनम्रविसङ्क्रान्ते रविसङ्क्रान्ती रविसङ्क्रान्तयः
द्वितीयारविसङ्क्रान्तिम् रविसङ्क्रान्ती रविसङ्क्रान्तीः
तृतीयारविसङ्क्रान्त्या रविसङ्क्रान्तिभ्याम् रविसङ्क्रान्तिभिः
चतुर्थीरविसङ्क्रान्त्यै रविसङ्क्रान्तये रविसङ्क्रान्तिभ्याम् रविसङ्क्रान्तिभ्यः
पञ्चमीरविसङ्क्रान्त्याः रविसङ्क्रान्तेः रविसङ्क्रान्तिभ्याम् रविसङ्क्रान्तिभ्यः
षष्ठीरविसङ्क्रान्त्याः रविसङ्क्रान्तेः रविसङ्क्रान्त्योः रविसङ्क्रान्तीनाम्
सप्तमीरविसङ्क्रान्त्याम् रविसङ्क्रान्तौ रविसङ्क्रान्त्योः रविसङ्क्रान्तिषु

समास रविसङ्क्रान्ति

अव्यय ॰रविसङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria