Declension table of puṇyabhūmiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyabhūmiḥ | puṇyabhūmī | puṇyabhūmayaḥ |
Vocative | puṇyabhūme | puṇyabhūmī | puṇyabhūmayaḥ |
Accusative | puṇyabhūmim | puṇyabhūmī | puṇyabhūmīḥ |
Instrumental | puṇyabhūmyā | puṇyabhūmibhyām | puṇyabhūmibhiḥ |
Dative | puṇyabhūmyai puṇyabhūmaye | puṇyabhūmibhyām | puṇyabhūmibhyaḥ |
Ablative | puṇyabhūmyāḥ puṇyabhūmeḥ | puṇyabhūmibhyām | puṇyabhūmibhyaḥ |
Genitive | puṇyabhūmyāḥ puṇyabhūmeḥ | puṇyabhūmyoḥ | puṇyabhūmīnām |
Locative | puṇyabhūmyām puṇyabhūmau | puṇyabhūmyoḥ | puṇyabhūmiṣu |