Declension table of ?pratyutthāyinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyutthāyinī | pratyutthāyinyau | pratyutthāyinyaḥ |
Vocative | pratyutthāyini | pratyutthāyinyau | pratyutthāyinyaḥ |
Accusative | pratyutthāyinīm | pratyutthāyinyau | pratyutthāyinīḥ |
Instrumental | pratyutthāyinyā | pratyutthāyinībhyām | pratyutthāyinībhiḥ |
Dative | pratyutthāyinyai | pratyutthāyinībhyām | pratyutthāyinībhyaḥ |
Ablative | pratyutthāyinyāḥ | pratyutthāyinībhyām | pratyutthāyinībhyaḥ |
Genitive | pratyutthāyinyāḥ | pratyutthāyinyoḥ | pratyutthāyinīnām |
Locative | pratyutthāyinyām | pratyutthāyinyoḥ | pratyutthāyinīṣu |