सुबन्तावली ?प्रत्युत्थायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्युत्थायिनी प्रत्युत्थायिन्यौ प्रत्युत्थायिन्यः
सम्बोधनम्प्रत्युत्थायिनि प्रत्युत्थायिन्यौ प्रत्युत्थायिन्यः
द्वितीयाप्रत्युत्थायिनीम् प्रत्युत्थायिन्यौ प्रत्युत्थायिनीः
तृतीयाप्रत्युत्थायिन्या प्रत्युत्थायिनीभ्याम् प्रत्युत्थायिनीभिः
चतुर्थीप्रत्युत्थायिन्यै प्रत्युत्थायिनीभ्याम् प्रत्युत्थायिनीभ्यः
पञ्चमीप्रत्युत्थायिन्याः प्रत्युत्थायिनीभ्याम् प्रत्युत्थायिनीभ्यः
षष्ठीप्रत्युत्थायिन्याः प्रत्युत्थायिन्योः प्रत्युत्थायिनीनाम्
सप्तमीप्रत्युत्थायिन्याम् प्रत्युत्थायिन्योः प्रत्युत्थायिनीषु

समास प्रत्युत्थायिनि प्रत्युत्थायिनी

अव्यय ॰प्रत्युत्थायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria