Declension table of ?pratyutkrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyutkrāntā | pratyutkrānte | pratyutkrāntāḥ |
Vocative | pratyutkrānte | pratyutkrānte | pratyutkrāntāḥ |
Accusative | pratyutkrāntām | pratyutkrānte | pratyutkrāntāḥ |
Instrumental | pratyutkrāntayā | pratyutkrāntābhyām | pratyutkrāntābhiḥ |
Dative | pratyutkrāntāyai | pratyutkrāntābhyām | pratyutkrāntābhyaḥ |
Ablative | pratyutkrāntāyāḥ | pratyutkrāntābhyām | pratyutkrāntābhyaḥ |
Genitive | pratyutkrāntāyāḥ | pratyutkrāntayoḥ | pratyutkrāntānām |
Locative | pratyutkrāntāyām | pratyutkrāntayoḥ | pratyutkrāntāsu |