Declension table of ?pratyabhyanujñātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyabhyanujñātā | pratyabhyanujñāte | pratyabhyanujñātāḥ |
Vocative | pratyabhyanujñāte | pratyabhyanujñāte | pratyabhyanujñātāḥ |
Accusative | pratyabhyanujñātām | pratyabhyanujñāte | pratyabhyanujñātāḥ |
Instrumental | pratyabhyanujñātayā | pratyabhyanujñātābhyām | pratyabhyanujñātābhiḥ |
Dative | pratyabhyanujñātāyai | pratyabhyanujñātābhyām | pratyabhyanujñātābhyaḥ |
Ablative | pratyabhyanujñātāyāḥ | pratyabhyanujñātābhyām | pratyabhyanujñātābhyaḥ |
Genitive | pratyabhyanujñātāyāḥ | pratyabhyanujñātayoḥ | pratyabhyanujñātānām |
Locative | pratyabhyanujñātāyām | pratyabhyanujñātayoḥ | pratyabhyanujñātāsu |