Declension table of ?pippalādaśrutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pippalādaśrutiḥ | pippalādaśrutī | pippalādaśrutayaḥ |
Vocative | pippalādaśrute | pippalādaśrutī | pippalādaśrutayaḥ |
Accusative | pippalādaśrutim | pippalādaśrutī | pippalādaśrutīḥ |
Instrumental | pippalādaśrutyā | pippalādaśrutibhyām | pippalādaśrutibhiḥ |
Dative | pippalādaśrutyai pippalādaśrutaye | pippalādaśrutibhyām | pippalādaśrutibhyaḥ |
Ablative | pippalādaśrutyāḥ pippalādaśruteḥ | pippalādaśrutibhyām | pippalādaśrutibhyaḥ |
Genitive | pippalādaśrutyāḥ pippalādaśruteḥ | pippalādaśrutyoḥ | pippalādaśrutīnām |
Locative | pippalādaśrutyām pippalādaśrutau | pippalādaśrutyoḥ | pippalādaśrutiṣu |