सुबन्तावली ?पिप्पलादश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमापिप्पलादश्रुतिः पिप्पलादश्रुती पिप्पलादश्रुतयः
सम्बोधनम्पिप्पलादश्रुते पिप्पलादश्रुती पिप्पलादश्रुतयः
द्वितीयापिप्पलादश्रुतिम् पिप्पलादश्रुती पिप्पलादश्रुतीः
तृतीयापिप्पलादश्रुत्या पिप्पलादश्रुतिभ्याम् पिप्पलादश्रुतिभिः
चतुर्थीपिप्पलादश्रुत्यै पिप्पलादश्रुतये पिप्पलादश्रुतिभ्याम् पिप्पलादश्रुतिभ्यः
पञ्चमीपिप्पलादश्रुत्याः पिप्पलादश्रुतेः पिप्पलादश्रुतिभ्याम् पिप्पलादश्रुतिभ्यः
षष्ठीपिप्पलादश्रुत्याः पिप्पलादश्रुतेः पिप्पलादश्रुत्योः पिप्पलादश्रुतीनाम्
सप्तमीपिप्पलादश्रुत्याम् पिप्पलादश्रुतौ पिप्पलादश्रुत्योः पिप्पलादश्रुतिषु

समास पिप्पलादश्रुति

अव्यय ॰पिप्पलादश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria