Declension table of ?palāyanaparāyaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | palāyanaparāyaṇā | palāyanaparāyaṇe | palāyanaparāyaṇāḥ |
Vocative | palāyanaparāyaṇe | palāyanaparāyaṇe | palāyanaparāyaṇāḥ |
Accusative | palāyanaparāyaṇām | palāyanaparāyaṇe | palāyanaparāyaṇāḥ |
Instrumental | palāyanaparāyaṇayā | palāyanaparāyaṇābhyām | palāyanaparāyaṇābhiḥ |
Dative | palāyanaparāyaṇāyai | palāyanaparāyaṇābhyām | palāyanaparāyaṇābhyaḥ |
Ablative | palāyanaparāyaṇāyāḥ | palāyanaparāyaṇābhyām | palāyanaparāyaṇābhyaḥ |
Genitive | palāyanaparāyaṇāyāḥ | palāyanaparāyaṇayoḥ | palāyanaparāyaṇānām |
Locative | palāyanaparāyaṇāyām | palāyanaparāyaṇayoḥ | palāyanaparāyaṇāsu |