Declension table of ?naranārīvilakṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naranārīvilakṣaṇā | naranārīvilakṣaṇe | naranārīvilakṣaṇāḥ |
Vocative | naranārīvilakṣaṇe | naranārīvilakṣaṇe | naranārīvilakṣaṇāḥ |
Accusative | naranārīvilakṣaṇām | naranārīvilakṣaṇe | naranārīvilakṣaṇāḥ |
Instrumental | naranārīvilakṣaṇayā | naranārīvilakṣaṇābhyām | naranārīvilakṣaṇābhiḥ |
Dative | naranārīvilakṣaṇāyai | naranārīvilakṣaṇābhyām | naranārīvilakṣaṇābhyaḥ |
Ablative | naranārīvilakṣaṇāyāḥ | naranārīvilakṣaṇābhyām | naranārīvilakṣaṇābhyaḥ |
Genitive | naranārīvilakṣaṇāyāḥ | naranārīvilakṣaṇayoḥ | naranārīvilakṣaṇānām |
Locative | naranārīvilakṣaṇāyām | naranārīvilakṣaṇayoḥ | naranārīvilakṣaṇāsu |