Declension table of ?mūkapañcaśatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūkapañcaśatī | mūkapañcaśatyau | mūkapañcaśatyaḥ |
Vocative | mūkapañcaśati | mūkapañcaśatyau | mūkapañcaśatyaḥ |
Accusative | mūkapañcaśatīm | mūkapañcaśatyau | mūkapañcaśatīḥ |
Instrumental | mūkapañcaśatyā | mūkapañcaśatībhyām | mūkapañcaśatībhiḥ |
Dative | mūkapañcaśatyai | mūkapañcaśatībhyām | mūkapañcaśatībhyaḥ |
Ablative | mūkapañcaśatyāḥ | mūkapañcaśatībhyām | mūkapañcaśatībhyaḥ |
Genitive | mūkapañcaśatyāḥ | mūkapañcaśatyoḥ | mūkapañcaśatīnām |
Locative | mūkapañcaśatyām | mūkapañcaśatyoḥ | mūkapañcaśatīṣu |