Declension table of ?madhūdakaprasravaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhūdakaprasravaṇā | madhūdakaprasravaṇe | madhūdakaprasravaṇāḥ |
Vocative | madhūdakaprasravaṇe | madhūdakaprasravaṇe | madhūdakaprasravaṇāḥ |
Accusative | madhūdakaprasravaṇām | madhūdakaprasravaṇe | madhūdakaprasravaṇāḥ |
Instrumental | madhūdakaprasravaṇayā | madhūdakaprasravaṇābhyām | madhūdakaprasravaṇābhiḥ |
Dative | madhūdakaprasravaṇāyai | madhūdakaprasravaṇābhyām | madhūdakaprasravaṇābhyaḥ |
Ablative | madhūdakaprasravaṇāyāḥ | madhūdakaprasravaṇābhyām | madhūdakaprasravaṇābhyaḥ |
Genitive | madhūdakaprasravaṇāyāḥ | madhūdakaprasravaṇayoḥ | madhūdakaprasravaṇānām |
Locative | madhūdakaprasravaṇāyām | madhūdakaprasravaṇayoḥ | madhūdakaprasravaṇāsu |