सुबन्तावली ?मधूदकप्रस्रवणा

Roma

स्त्रीएकद्विबहु
प्रथमामधूदकप्रस्रवणा मधूदकप्रस्रवणे मधूदकप्रस्रवणाः
सम्बोधनम्मधूदकप्रस्रवणे मधूदकप्रस्रवणे मधूदकप्रस्रवणाः
द्वितीयामधूदकप्रस्रवणाम् मधूदकप्रस्रवणे मधूदकप्रस्रवणाः
तृतीयामधूदकप्रस्रवणया मधूदकप्रस्रवणाभ्याम् मधूदकप्रस्रवणाभिः
चतुर्थीमधूदकप्रस्रवणायै मधूदकप्रस्रवणाभ्याम् मधूदकप्रस्रवणाभ्यः
पञ्चमीमधूदकप्रस्रवणायाः मधूदकप्रस्रवणाभ्याम् मधूदकप्रस्रवणाभ्यः
षष्ठीमधूदकप्रस्रवणायाः मधूदकप्रस्रवणयोः मधूदकप्रस्रवणानाम्
सप्तमीमधूदकप्रस्रवणायाम् मधूदकप्रस्रवणयोः मधूदकप्रस्रवणासु

अव्यय ॰मधूदकप्रस्रवणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria