Declension table of ?kṣatriyavarā

Deva

FeminineSingularDualPlural
Nominativekṣatriyavarā kṣatriyavare kṣatriyavarāḥ
Vocativekṣatriyavare kṣatriyavare kṣatriyavarāḥ
Accusativekṣatriyavarām kṣatriyavare kṣatriyavarāḥ
Instrumentalkṣatriyavarayā kṣatriyavarābhyām kṣatriyavarābhiḥ
Dativekṣatriyavarāyai kṣatriyavarābhyām kṣatriyavarābhyaḥ
Ablativekṣatriyavarāyāḥ kṣatriyavarābhyām kṣatriyavarābhyaḥ
Genitivekṣatriyavarāyāḥ kṣatriyavarayoḥ kṣatriyavarāṇām
Locativekṣatriyavarāyām kṣatriyavarayoḥ kṣatriyavarāsu

Adverb -kṣatriyavaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria