सुबन्तावली ?क्षत्रियवरा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षत्रियवरा क्षत्रियवरे क्षत्रियवराः
सम्बोधनम्क्षत्रियवरे क्षत्रियवरे क्षत्रियवराः
द्वितीयाक्षत्रियवराम् क्षत्रियवरे क्षत्रियवराः
तृतीयाक्षत्रियवरया क्षत्रियवराभ्याम् क्षत्रियवराभिः
चतुर्थीक्षत्रियवरायै क्षत्रियवराभ्याम् क्षत्रियवराभ्यः
पञ्चमीक्षत्रियवरायाः क्षत्रियवराभ्याम् क्षत्रियवराभ्यः
षष्ठीक्षत्रियवरायाः क्षत्रियवरयोः क्षत्रियवराणाम्
सप्तमीक्षत्रियवरायाम् क्षत्रियवरयोः क्षत्रियवरासु

अव्यय ॰क्षत्रियवरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria