Declension table of dhātuDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātuḥ | dhātū | dhātavaḥ |
Vocative | dhāto | dhātū | dhātavaḥ |
Accusative | dhātum | dhātū | dhātūḥ |
Instrumental | dhātvā | dhātubhyām | dhātubhiḥ |
Dative | dhātvai dhātave | dhātubhyām | dhātubhyaḥ |
Ablative | dhātvāḥ dhātoḥ | dhātubhyām | dhātubhyaḥ |
Genitive | dhātvāḥ dhātoḥ | dhātvoḥ | dhātūnām |
Locative | dhātvām dhātau | dhātvoḥ | dhātuṣu |