Declension table of ?catuḥṣaṣṭyaṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | catuḥṣaṣṭyaṅgā | catuḥṣaṣṭyaṅge | catuḥṣaṣṭyaṅgāḥ |
Vocative | catuḥṣaṣṭyaṅge | catuḥṣaṣṭyaṅge | catuḥṣaṣṭyaṅgāḥ |
Accusative | catuḥṣaṣṭyaṅgām | catuḥṣaṣṭyaṅge | catuḥṣaṣṭyaṅgāḥ |
Instrumental | catuḥṣaṣṭyaṅgayā | catuḥṣaṣṭyaṅgābhyām | catuḥṣaṣṭyaṅgābhiḥ |
Dative | catuḥṣaṣṭyaṅgāyai | catuḥṣaṣṭyaṅgābhyām | catuḥṣaṣṭyaṅgābhyaḥ |
Ablative | catuḥṣaṣṭyaṅgāyāḥ | catuḥṣaṣṭyaṅgābhyām | catuḥṣaṣṭyaṅgābhyaḥ |
Genitive | catuḥṣaṣṭyaṅgāyāḥ | catuḥṣaṣṭyaṅgayoḥ | catuḥṣaṣṭyaṅgānām |
Locative | catuḥṣaṣṭyaṅgāyām | catuḥṣaṣṭyaṅgayoḥ | catuḥṣaṣṭyaṅgāsu |