सुबन्तावली ?चतुःषष्ट्यङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाचतुःषष्ट्यङ्गा चतुःषष्ट्यङ्गे चतुःषष्ट्यङ्गाः
सम्बोधनम्चतुःषष्ट्यङ्गे चतुःषष्ट्यङ्गे चतुःषष्ट्यङ्गाः
द्वितीयाचतुःषष्ट्यङ्गाम् चतुःषष्ट्यङ्गे चतुःषष्ट्यङ्गाः
तृतीयाचतुःषष्ट्यङ्गया चतुःषष्ट्यङ्गाभ्याम् चतुःषष्ट्यङ्गाभिः
चतुर्थीचतुःषष्ट्यङ्गायै चतुःषष्ट्यङ्गाभ्याम् चतुःषष्ट्यङ्गाभ्यः
पञ्चमीचतुःषष्ट्यङ्गायाः चतुःषष्ट्यङ्गाभ्याम् चतुःषष्ट्यङ्गाभ्यः
षष्ठीचतुःषष्ट्यङ्गायाः चतुःषष्ट्यङ्गयोः चतुःषष्ट्यङ्गानाम्
सप्तमीचतुःषष्ट्यङ्गायाम् चतुःषष्ट्यङ्गयोः चतुःषष्ट्यङ्गासु

अव्यय ॰चतुःषष्ट्यङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria