Declension table of ?bhrūkuṭīkuṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūkuṭīkuṭikā | bhrūkuṭīkuṭike | bhrūkuṭīkuṭikāḥ |
Vocative | bhrūkuṭīkuṭike | bhrūkuṭīkuṭike | bhrūkuṭīkuṭikāḥ |
Accusative | bhrūkuṭīkuṭikām | bhrūkuṭīkuṭike | bhrūkuṭīkuṭikāḥ |
Instrumental | bhrūkuṭīkuṭikayā | bhrūkuṭīkuṭikābhyām | bhrūkuṭīkuṭikābhiḥ |
Dative | bhrūkuṭīkuṭikāyai | bhrūkuṭīkuṭikābhyām | bhrūkuṭīkuṭikābhyaḥ |
Ablative | bhrūkuṭīkuṭikāyāḥ | bhrūkuṭīkuṭikābhyām | bhrūkuṭīkuṭikābhyaḥ |
Genitive | bhrūkuṭīkuṭikāyāḥ | bhrūkuṭīkuṭikayoḥ | bhrūkuṭīkuṭikānām |
Locative | bhrūkuṭīkuṭikāyām | bhrūkuṭīkuṭikayoḥ | bhrūkuṭīkuṭikāsu |