सुबन्तावली ?भ्रूकुटीकुटिका

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रूकुटीकुटिका भ्रूकुटीकुटिके भ्रूकुटीकुटिकाः
सम्बोधनम्भ्रूकुटीकुटिके भ्रूकुटीकुटिके भ्रूकुटीकुटिकाः
द्वितीयाभ्रूकुटीकुटिकाम् भ्रूकुटीकुटिके भ्रूकुटीकुटिकाः
तृतीयाभ्रूकुटीकुटिकया भ्रूकुटीकुटिकाभ्याम् भ्रूकुटीकुटिकाभिः
चतुर्थीभ्रूकुटीकुटिकायै भ्रूकुटीकुटिकाभ्याम् भ्रूकुटीकुटिकाभ्यः
पञ्चमीभ्रूकुटीकुटिकायाः भ्रूकुटीकुटिकाभ्याम् भ्रूकुटीकुटिकाभ्यः
षष्ठीभ्रूकुटीकुटिकायाः भ्रूकुटीकुटिकयोः भ्रूकुटीकुटिकानाम्
सप्तमीभ्रूकुटीकुटिकायाम् भ्रूकुटीकुटिकयोः भ्रूकुटीकुटिकासु

अव्यय ॰भ्रूकुटीकुटिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria