Declension table of ?avapīḍanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avapīḍanā | avapīḍane | avapīḍanāḥ |
Vocative | avapīḍane | avapīḍane | avapīḍanāḥ |
Accusative | avapīḍanām | avapīḍane | avapīḍanāḥ |
Instrumental | avapīḍanayā | avapīḍanābhyām | avapīḍanābhiḥ |
Dative | avapīḍanāyai | avapīḍanābhyām | avapīḍanābhyaḥ |
Ablative | avapīḍanāyāḥ | avapīḍanābhyām | avapīḍanābhyaḥ |
Genitive | avapīḍanāyāḥ | avapīḍanayoḥ | avapīḍanānām |
Locative | avapīḍanāyām | avapīḍanayoḥ | avapīḍanāsu |