सुबन्तावली ?अवपीडना

Roma

स्त्रीएकद्विबहु
प्रथमाअवपीडना अवपीडने अवपीडनाः
सम्बोधनम्अवपीडने अवपीडने अवपीडनाः
द्वितीयाअवपीडनाम् अवपीडने अवपीडनाः
तृतीयाअवपीडनया अवपीडनाभ्याम् अवपीडनाभिः
चतुर्थीअवपीडनायै अवपीडनाभ्याम् अवपीडनाभ्यः
पञ्चमीअवपीडनायाः अवपीडनाभ्याम् अवपीडनाभ्यः
षष्ठीअवपीडनायाः अवपीडनयोः अवपीडनानाम्
सप्तमीअवपीडनायाम् अवपीडनयोः अवपीडनासु

अव्यय ॰अवपीडनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria