Declension table of ?avabhagnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avabhagnā | avabhagne | avabhagnāḥ |
Vocative | avabhagne | avabhagne | avabhagnāḥ |
Accusative | avabhagnām | avabhagne | avabhagnāḥ |
Instrumental | avabhagnayā | avabhagnābhyām | avabhagnābhiḥ |
Dative | avabhagnāyai | avabhagnābhyām | avabhagnābhyaḥ |
Ablative | avabhagnāyāḥ | avabhagnābhyām | avabhagnābhyaḥ |
Genitive | avabhagnāyāḥ | avabhagnayoḥ | avabhagnānām |
Locative | avabhagnāyām | avabhagnayoḥ | avabhagnāsu |