Declension table of ?adhyardhakākiṇīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhyardhakākiṇīkā | adhyardhakākiṇīke | adhyardhakākiṇīkāḥ |
Vocative | adhyardhakākiṇīke | adhyardhakākiṇīke | adhyardhakākiṇīkāḥ |
Accusative | adhyardhakākiṇīkām | adhyardhakākiṇīke | adhyardhakākiṇīkāḥ |
Instrumental | adhyardhakākiṇīkayā | adhyardhakākiṇīkābhyām | adhyardhakākiṇīkābhiḥ |
Dative | adhyardhakākiṇīkāyai | adhyardhakākiṇīkābhyām | adhyardhakākiṇīkābhyaḥ |
Ablative | adhyardhakākiṇīkāyāḥ | adhyardhakākiṇīkābhyām | adhyardhakākiṇīkābhyaḥ |
Genitive | adhyardhakākiṇīkāyāḥ | adhyardhakākiṇīkayoḥ | adhyardhakākiṇīkānām |
Locative | adhyardhakākiṇīkāyām | adhyardhakākiṇīkayoḥ | adhyardhakākiṇīkāsu |