Declension table of ?ācakṣasā

Deva

FeminineSingularDualPlural
Nominativeācakṣasā ācakṣase ācakṣasāḥ
Vocativeācakṣase ācakṣase ācakṣasāḥ
Accusativeācakṣasām ācakṣase ācakṣasāḥ
Instrumentalācakṣasayā ācakṣasābhyām ācakṣasābhiḥ
Dativeācakṣasāyai ācakṣasābhyām ācakṣasābhyaḥ
Ablativeācakṣasāyāḥ ācakṣasābhyām ācakṣasābhyaḥ
Genitiveācakṣasāyāḥ ācakṣasayoḥ ācakṣasānām
Locativeācakṣasāyām ācakṣasayoḥ ācakṣasāsu

Adverb -ācakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria