सुबन्तावली ?आचक्षसा

Roma

स्त्रीएकद्विबहु
प्रथमाआचक्षसा आचक्षसे आचक्षसाः
सम्बोधनम्आचक्षसे आचक्षसे आचक्षसाः
द्वितीयाआचक्षसाम् आचक्षसे आचक्षसाः
तृतीयाआचक्षसया आचक्षसाभ्याम् आचक्षसाभिः
चतुर्थीआचक्षसायै आचक्षसाभ्याम् आचक्षसाभ्यः
पञ्चमीआचक्षसायाः आचक्षसाभ्याम् आचक्षसाभ्यः
षष्ठीआचक्षसायाः आचक्षसयोः आचक्षसानाम्
सप्तमीआचक्षसायाम् आचक्षसयोः आचक्षसासु

अव्यय ॰आचक्षसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria