Declension table of ?ṣāḍguṇyasaṃyutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣāḍguṇyasaṃyutā | ṣāḍguṇyasaṃyute | ṣāḍguṇyasaṃyutāḥ |
Vocative | ṣāḍguṇyasaṃyute | ṣāḍguṇyasaṃyute | ṣāḍguṇyasaṃyutāḥ |
Accusative | ṣāḍguṇyasaṃyutām | ṣāḍguṇyasaṃyute | ṣāḍguṇyasaṃyutāḥ |
Instrumental | ṣāḍguṇyasaṃyutayā | ṣāḍguṇyasaṃyutābhyām | ṣāḍguṇyasaṃyutābhiḥ |
Dative | ṣāḍguṇyasaṃyutāyai | ṣāḍguṇyasaṃyutābhyām | ṣāḍguṇyasaṃyutābhyaḥ |
Ablative | ṣāḍguṇyasaṃyutāyāḥ | ṣāḍguṇyasaṃyutābhyām | ṣāḍguṇyasaṃyutābhyaḥ |
Genitive | ṣāḍguṇyasaṃyutāyāḥ | ṣāḍguṇyasaṃyutayoḥ | ṣāḍguṇyasaṃyutānām |
Locative | ṣāḍguṇyasaṃyutāyām | ṣāḍguṇyasaṃyutayoḥ | ṣāḍguṇyasaṃyutāsu |