Declension table of śastrita

Deva

NeuterSingularDualPlural
Nominativeśastritam śastrite śastritāni
Vocativeśastrita śastrite śastritāni
Accusativeśastritam śastrite śastritāni
Instrumentalśastritena śastritābhyām śastritaiḥ
Dativeśastritāya śastritābhyām śastritebhyaḥ
Ablativeśastritāt śastritābhyām śastritebhyaḥ
Genitiveśastritasya śastritayoḥ śastritānām
Locativeśastrite śastritayoḥ śastriteṣu

Compound śastrita -

Adverb -śastritam -śastritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria