Declension table of śastritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śastritam | śastrite | śastritāni |
Vocative | śastrita | śastrite | śastritāni |
Accusative | śastritam | śastrite | śastritāni |
Instrumental | śastritena | śastritābhyām | śastritaiḥ |
Dative | śastritāya | śastritābhyām | śastritebhyaḥ |
Ablative | śastritāt | śastritābhyām | śastritebhyaḥ |
Genitive | śastritasya | śastritayoḥ | śastritānām |
Locative | śastrite | śastritayoḥ | śastriteṣu |