Declension table of śārkara

Deva

NeuterSingularDualPlural
Nominativeśārkaram śārkare śārkarāṇi
Vocativeśārkara śārkare śārkarāṇi
Accusativeśārkaram śārkare śārkarāṇi
Instrumentalśārkareṇa śārkarābhyām śārkaraiḥ
Dativeśārkarāya śārkarābhyām śārkarebhyaḥ
Ablativeśārkarāt śārkarābhyām śārkarebhyaḥ
Genitiveśārkarasya śārkarayoḥ śārkarāṇām
Locativeśārkare śārkarayoḥ śārkareṣu

Compound śārkara -

Adverb -śārkaram -śārkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria