Declension table of śārdūlakarṇāvadāna

Deva

NeuterSingularDualPlural
Nominativeśārdūlakarṇāvadānam śārdūlakarṇāvadāne śārdūlakarṇāvadānāni
Vocativeśārdūlakarṇāvadāna śārdūlakarṇāvadāne śārdūlakarṇāvadānāni
Accusativeśārdūlakarṇāvadānam śārdūlakarṇāvadāne śārdūlakarṇāvadānāni
Instrumentalśārdūlakarṇāvadānena śārdūlakarṇāvadānābhyām śārdūlakarṇāvadānaiḥ
Dativeśārdūlakarṇāvadānāya śārdūlakarṇāvadānābhyām śārdūlakarṇāvadānebhyaḥ
Ablativeśārdūlakarṇāvadānāt śārdūlakarṇāvadānābhyām śārdūlakarṇāvadānebhyaḥ
Genitiveśārdūlakarṇāvadānasya śārdūlakarṇāvadānayoḥ śārdūlakarṇāvadānānām
Locativeśārdūlakarṇāvadāne śārdūlakarṇāvadānayoḥ śārdūlakarṇāvadāneṣu

Compound śārdūlakarṇāvadāna -

Adverb -śārdūlakarṇāvadānam -śārdūlakarṇāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria