Declension table of vyathanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyathanam | vyathane | vyathanāni |
Vocative | vyathana | vyathane | vyathanāni |
Accusative | vyathanam | vyathane | vyathanāni |
Instrumental | vyathanena | vyathanābhyām | vyathanaiḥ |
Dative | vyathanāya | vyathanābhyām | vyathanebhyaḥ |
Ablative | vyathanāt | vyathanābhyām | vyathanebhyaḥ |
Genitive | vyathanasya | vyathanayoḥ | vyathanānām |
Locative | vyathane | vyathanayoḥ | vyathaneṣu |