Declension table of viśeṣalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśeṣalakṣaṇam | viśeṣalakṣaṇe | viśeṣalakṣaṇāni |
Vocative | viśeṣalakṣaṇa | viśeṣalakṣaṇe | viśeṣalakṣaṇāni |
Accusative | viśeṣalakṣaṇam | viśeṣalakṣaṇe | viśeṣalakṣaṇāni |
Instrumental | viśeṣalakṣaṇena | viśeṣalakṣaṇābhyām | viśeṣalakṣaṇaiḥ |
Dative | viśeṣalakṣaṇāya | viśeṣalakṣaṇābhyām | viśeṣalakṣaṇebhyaḥ |
Ablative | viśeṣalakṣaṇāt | viśeṣalakṣaṇābhyām | viśeṣalakṣaṇebhyaḥ |
Genitive | viśeṣalakṣaṇasya | viśeṣalakṣaṇayoḥ | viśeṣalakṣaṇānām |
Locative | viśeṣalakṣaṇe | viśeṣalakṣaṇayoḥ | viśeṣalakṣaṇeṣu |